A 249-1 Ṣaḍāmnāyadevārcanavidhi

Template:NR

Manuscript culture infobox

Filmed in: A 249/1
Title: Ṣaḍāmnāyadevārcanavidhi
Dimensions: 22 x 8 cm x 48 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/22
Remarks:


Reel No. A 249-1

Inventory No. 58859

Title Ṣaḍāmnāyadevārcanavidhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material Paper loose

State Incomplete

Size 22.0 x 8.0 cm

Folios 48

Lines per Folio 6

Foliation figures in the right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/22

Used for edition no

Manuscript Features

Excerpts

Beginning

❖ oṁ namaḥ śrīmahābhairavāya || ||

atha ṣaḍāmnāya devārccanapūjā likhyate || ||

oṁ namaḥ (2) || pūrṇṇeśvarāye nama || ||

tritatva mantra || oṁ hrāṁ ātmatatvāye namaḥ ||

hrīṁ vidyātatvāye namaḥ ||(3)

huṁ śivatatvāye nama || ||

oṁ parama śivaśakti ||

śrī 3 nātha asyaṣapālaṃ || paryyavuryya

sva(4)gurupādāmbujaṃ jāvat pranaumi || ||

svāna svaphola kāyāo, chaphola guruyāta ṭaya,

cha(5)phola thama chuya, chaphola natuṅāva choya || ||

candanākṣata hastena paryyayet || || (6)

nyāsa ||

oṁ hraṁ astāya phaṭ || karaṣodhana || (fol. 1v1-6)

iti śrīpūrvvāmnāya pūrṇṇeśvarīdevārccana nityakarmmārccana vidhi samāptaṃ || (5) atha vibhuti dhāraṇaṃ || ||

aiṃ 5 hrāṁ hrīṁ hruṃ hreṁ hrauṁ hraṁḥ hmphoṁ haṁ 9 saṁ 9 haṁ 9 śikhā svachandaḥ (6) mahābhairavāya vibhūti svadhanāye nama || || || || śubhamastu || || (fol. 5r4-6)

oṁ namo niśānāthāye namaḥ || ||

ācmana yāya || oṁ hrāṁ ātmatatvāya svāhā ||

oṁ hrīṁ (1) vidyātatvāya svāhā ||

oṁ hruṁ śivatatvāya svāhā || ||

oṁ parama śivaśakti oṁ śrīnātha a(2)seṣa pāraṃpajyaṃ karmmasva ||

guru pādāmbujaṃ jāvat pranaumi || ||

svāna sophola kāyā(3)va tribhāga yāya || ||

candanākṣata hastaṃ lepayet || nyāsa || || (fol. 5v1-3)

iti śrī 3 niśānāthārccana vidhi samāptaṃ || || śubhamastu || ||

❖ atha vibhūtiśodhana mantra || ||

oṁ kṣāṁ pīṁ cuṁ bhagavati hūṁ (kutākṣara) hrāṁ hrīṁ hruṁ hraiṁ hroṁ hraṁḥ (2) śivaśakti samalasa arddhanāri niśānāthāya namaḥ svāhā || ||

iti da(3)kṣiṇāmūrtti āmnāya vibhūtiśodhana vidhiḥ || || śubha || (fol. 11v1-3)

oṁ namaḥ śrī 3 kbjikāyai || ||

ācamana || ||

aiṁ hrāṁ ātmatatvāye namaḥ ||

hrīṁ vidyātatvā(fol. 11v4)ye namaḥ ||

hrūṁ śivatatvāye namaḥ || 3 ||

iti paści(fol. 18v5)māmnāyadevatārccana nityakarmmārccana vidhi samāpta || 3 || || śubha || (6)

siddhiparāparamayā vicinopi de(6)vī,

yāśeṣa mantra jananimatura prabhāvā ||

tānāmamātura bhujā parameṣa dhāmaṃ,

viśvaṃ(6)ntarāka timirāmiha siddhilakṣmī || ||

atragaṃdhādi ||

iti strotra ||

paśutarppaṇaṃ (fol. 29v1) || ||

iti śrīuttarāmnāya nityapūjāvidhi samāptaṃ || || śubha || (2)

uttarāmnāyayā mālāmantrana, ibhūti śodhana julo || || || (3) ||

siddhilakṣmī pūjana || (fol. 29r5-v3)

oṁ namaḥ śrīmahātripurādevyaiḥ || || ācamana || ||

hrīṁ ātmatatvāye namaḥ ||

hrīṁ vidyātātvā(fol. 30v1)ye namaḥ || sauṁ śivatatvāye namaḥ || ||

arghasa lakha thaṅāva hyāṅu svāna, akṣata tayāva, sū(2)ryyārgha biya ||

adyādi yathā vidhi || ||

iti śaṃkarācāryya viracitāyā tripurādevyāṣṭakaṃ samāptaṃ || || (fol. 39r6)

iti śrī 3 urddhā(fol. 39v2)mnāya pūjā devārccana samāptaṃ || || śubhamastu sarvvadā || ||

End

(5)antastejovahistejo, ekī kṛtvā jagatrayaṃ |

tridhādevī parigāmya(fol. 48r6)n kuladīpaṃnivedayet || ||

iti paśutarppaṇa vidhi || ||

śyāmāraktātyādi ||(7)

Colophon

(fol. 48v1) iti śrīkhaṭcakradevā adhāmnāya devārccana pūjā vidhi samāptaṃ || || śubha ||

(fol. 48v1) atha vibhūtiśodhana mantra || ||

oṁ hrīṁ śrīṁ oṁ phruṁ siddhikalālī hrīṁ chrīṁ huṁ strāṁ phuṁ (2)

namaḥ svāhā || 3 || ||

iti arddhāmnāya, vibhutiśvadhana || || śubha ||

Microfilm Details

Reel No. A 249/1

Date of Filming Not mentioned

Exposures 48

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/RS

Date 05-10-2004

Bibliography